Original

आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः ।रसं स तं वै वर्षासु प्रवर्षति दिवाकरः ॥ २० ॥

Segmented

आदत्ते रश्मिभिः सूर्यो दिवि विद्वन् ततस् ततस् रसम् स तम् वै वर्षासु प्रवर्षति दिवाकरः

Analysis

Word Lemma Parse
आदत्ते आदा pos=v,p=3,n=s,l=lat
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
सूर्यो सूर्य pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
रसम् रस pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
वर्षासु वर्षा pos=n,g=f,c=7,n=p
प्रवर्षति प्रवृष् pos=v,p=3,n=s,l=lat
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s