Original

न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते ।एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः ॥ २ ॥

Segmented

न केवलम् श्राद्ध-धर्मे पुण्यकेषु अपि दीयते एतद् विस्तरतो राजन् श्रोतुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
pos=i
केवलम् केवलम् pos=i
श्राद्ध श्राद्ध pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
पुण्यकेषु पुण्यक pos=n,g=n,c=7,n=p
अपि अपि pos=i
दीयते दा pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=2,n=s
विस्तरतो विस्तर pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s