Original

अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत् ।द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते ॥ १९ ॥

Segmented

अथ तम् प्रहरिष्यन्तम् सूर्यो ऽभ्येत्य वचो ऽब्रवीत् द्विज-रूपेण कौन्तेय किम् ते सूर्यो ऽपराध्यते

Analysis

Word Lemma Parse
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रहरिष्यन्तम् प्रहृ pos=va,g=m,c=2,n=s,f=part
सूर्यो सूर्य pos=n,g=m,c=1,n=s
ऽभ्येत्य अभ्ये pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
द्विज द्विज pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
ऽपराध्यते अपराध् pos=v,p=3,n=s,l=lat