Original

भीष्म उवाच ।स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूञ्शरान् ।अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ॥ १८ ॥

Segmented

भीष्म उवाच स विस्फार्य धनुः दिव्यम् गृहीत्वा च बहून् शरान् अतिष्ठत् सूर्यम् अभितो यतो याति ततस् मुखः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
विस्फार्य विस्फारय् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
अभितो अभितस् pos=i
यतो यतस् pos=i
याति या pos=v,p=3,n=s,l=lat
ततस् ततस् pos=i
मुखः मुख pos=a,g=m,c=1,n=s