Original

जमदग्निरुवाच ।अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् ।शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ॥ १७ ॥

Segmented

जमदग्निः उवाच अद्य एनम् दीप्त-किरणम् रेणुके तव दुःख-दम् शरैः निपातयिष्यामि सूर्यम् अस्त्र-अग्नि-तेजसा

Analysis

Word Lemma Parse
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अद्य अद्य pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
किरणम् किरण pos=n,g=m,c=2,n=s
रेणुके रेणुका pos=n,g=f,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुःख दुःख pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
निपातयिष्यामि निपातय् pos=v,p=1,n=s,l=lrt
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s