Original

एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया ।एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन ॥ १६ ॥

Segmented

एतस्मात् कारणाद् ब्रह्मन् चिरम् एतत् कृतम् मया एतत् ज्ञात्वा मम विभो मा क्रुधः त्वम् तपोधन

Analysis

Word Lemma Parse
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
चिरम् चिरम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
मम मद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
मा मा pos=i
क्रुधः क्रुध् pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s