Original

रेणुकोवाच ।शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन ।सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता ॥ १५ ॥

Segmented

रेणुका उवाच शिरः तावत् प्रदीप्तम् मे पादौ च एव तपोधन सूर्य-तेजः-निरुद्धा अहम् वृक्ष-छायाम् उपाश्रिता

Analysis

Word Lemma Parse
रेणुका रेणुका pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शिरः शिरस् pos=n,g=n,c=1,n=s
तावत् तावत् pos=i
प्रदीप्तम् प्रदीप् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
पादौ पाद pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
तपोधन तपोधन pos=a,g=m,c=8,n=s
सूर्य सूर्य pos=n,comp=y
तेजः तेजस् pos=n,comp=y
निरुद्धा निरुध् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
छायाम् छाया pos=n,g=f,c=2,n=s
उपाश्रिता उपाश्रि pos=va,g=f,c=1,n=s,f=part