Original

स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम् ।रेणुके किं चिरेण त्वमागतेति पुनः पुनः ॥ १४ ॥

Segmented

स ताम् ऋषिः ततस् क्रुद्धो वाक्यम् आह शुभ-आननाम् रेणुके किम् चिरेण त्वम् आगता इति पुनः पुनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
शुभ शुभ pos=a,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s
रेणुके रेणुका pos=n,g=f,c=8,n=s
किम् किम् pos=i
चिरेण चिरेण pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i