Original

सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती ।उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ॥ १३ ॥

Segmented

सा प्रस्विन्ना सु चारु-अङ्गी पद्भ्याम् दुःखम् नियच्छती उपाजगाम भर्तारम् भयाद् भर्तुः प्रवेपती

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
प्रस्विन्ना प्रस्विद् pos=va,g=f,c=1,n=s,f=part
सु सु pos=i
चारु चारु pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
दुःखम् दुःखम् pos=i
नियच्छती नियम् pos=va,g=f,c=1,n=s,f=part
उपाजगाम उपागम् pos=v,p=3,n=s,l=lit
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
भयाद् भय pos=n,g=n,c=5,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
प्रवेपती प्रविप् pos=va,g=f,c=1,n=s,f=part