Original

स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा ।ययावानयितुं भूयः सायकानसितेक्षणा ।प्रत्याजगाम च शरांस्तानादाय यशस्विनी ॥ १२ ॥

Segmented

स्थिता सा तु मुहूर्तम् वै भर्तुः शाप-भयात् शुभा ययौ आनेतुम् भूयः सायकान् असित-ईक्षणा प्रत्याजगाम च शरान् तान् आदाय यशस्विनी

Analysis

Word Lemma Parse
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
वै वै pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
शाप शाप pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
आनेतुम् आनी pos=vi
भूयः भूयस् pos=i
सायकान् सायक pos=n,g=m,c=2,n=p
असित असित pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
प्रत्याजगाम प्रत्यागम् pos=v,p=3,n=s,l=lit
pos=i
शरान् शर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s