Original

सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी ।तस्थौ तस्या हि संतप्तं शिरः पादौ तथैव च ॥ ११ ॥

Segmented

सा गच्छति अन्तरा छायाम् वृक्षम् आश्रित्य भामिनी तस्थौ तस्या हि संतप्तम् शिरः पादौ तथा एव च

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
अन्तरा अन्तरा pos=i
छायाम् छाया pos=n,g=f,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
भामिनी भामिनी pos=n,g=f,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
तस्या तद् pos=n,g=f,c=6,n=s
हि हि pos=i
संतप्तम् संतप् pos=va,g=n,c=1,n=s,f=part
शिरः शिरस् pos=n,g=n,c=1,n=s
पादौ पाद pos=n,g=m,c=1,n=d
तथा तथा pos=i
एव एव pos=i
pos=i