Original

गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् ।यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप ॥ १० ॥

Segmented

गच्छ आनय विशाल-अक्षि शरान् एतान् धनुः-च्युतान् यावद् एतान् पुनः सुभ्रु क्षिपामि इति जनाधिप

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
आनय आनी pos=v,p=2,n=s,l=lot
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
शरान् शर pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
धनुः धनुस् pos=n,comp=y
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
यावद् यावत् pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
सुभ्रु सुभ्रू pos=n,g=f,c=8,n=s
क्षिपामि क्षिप् pos=v,p=1,n=s,l=lat
इति इति pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s