Original

युधिष्ठिर उवाच ।यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ ।छत्रं चोपानहौ चैव केनैतत्संप्रवर्तितम् ।कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते ॥ १ ॥

Segmented

युधिष्ठिर उवाच यद् इदम् श्राद्ध-धर्मेषु दीयते भरत-ऋषभ छत्रम् च उपानह् च एव केन एतत् सम्प्रवर्तितम् कथम् च एतत् समुत्पन्नम् किमर्थम् च प्रदीयते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
श्राद्ध श्राद्ध pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
दीयते दा pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
छत्रम् छत्त्र pos=n,g=n,c=1,n=s
pos=i
उपानह् उपानह् pos=n,g=f,c=1,n=d
pos=i
एव एव pos=i
केन pos=n,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सम्प्रवर्तितम् सम्प्रवर्तय् pos=va,g=n,c=1,n=s,f=part
कथम् कथम् pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
समुत्पन्नम् समुत्पद् pos=va,g=n,c=1,n=s,f=part
किमर्थम् किमर्थम् pos=i
pos=i
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat