Original

तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो ।ते तं क्षुधाभिसंतप्ताः परिवार्योपतस्थिरे ॥ ९ ॥

Segmented

तस्मिन् काले ऽथ सो अल्प-आयुः दिष्टान्तम् अगमत् प्रभो ते तम् क्षुधा-अभिसंतप्ताः परिवार्य उपतस्थिरे

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
सो तद् pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
दिष्टान्तम् दिष्टान्त pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
प्रभो प्रभु pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
क्षुधा क्षुधा pos=n,comp=y
अभिसंतप्ताः अभिसंतप् pos=va,g=m,c=1,n=p,f=part
परिवार्य परिवारय् pos=vi
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit