Original

कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना ।दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल ॥ ८ ॥

Segmented

कस्मिंश्चिद् च पुरा यज्ञे याज्येन शिबि-सूनुना दक्षिणा-अर्थे ऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल

Analysis

Word Lemma Parse
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
pos=i
पुरा पुरा pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
याज्येन याज्य pos=n,g=m,c=3,n=s
शिबि शिबि pos=n,comp=y
सूनुना सूनु pos=n,g=m,c=3,n=s
दक्षिणा दक्षिणा pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
ऋत्विग्भ्यो ऋत्विज् pos=n,g=m,c=4,n=p
दत्तः दा pos=va,g=m,c=1,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
निजः निज pos=a,g=m,c=1,n=s
किल किल pos=i