Original

ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् ।समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् ॥ ६ ॥

Segmented

ते वै सर्वे तपस्यन्तः पुरा चेरुः महीम् इमाम् समाधिना उपशिक्ः ब्रह्म-लोकम् सनातनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तपस्यन्तः तपस्य् pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i
चेरुः चर् pos=v,p=3,n=p,l=lit
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
समाधिना समाधि pos=n,g=m,c=3,n=s
उपशिक्ः उपशिक्ष् pos=va,g=m,c=1,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s