Original

सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका ।शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ॥ ५ ॥

Segmented

सर्वेषाम् अथ तेषाम् तु गण्डा अभूत् कर्म-कारिका शूद्रः पशुसखः च एव भर्ता च अस्याः बभूव ह

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अथ अथ pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
गण्डा गण्डा pos=n,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
कर्म कर्मन् pos=n,comp=y
कारिका कारक pos=a,g=f,c=1,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
पशुसखः पशुसख pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i