Original

सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी ।जगाम तद्वनं यत्र विचेरुस्ते महर्षयः ॥ ४४ ॥

Segmented

सा तथा इति प्रतिश्रुत्य यातुधानी स्वरूपिणी जगाम तद् वनम् यत्र विचेरुः ते महा-ऋषयः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिश्रुत्य प्रतिश्रु pos=vi
यातुधानी यातुधानी pos=n,g=f,c=1,n=s
स्वरूपिणी स्वरूपिन् pos=a,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
विचेरुः विचर् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p