Original

ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय ।विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव ॥ ४३ ॥

Segmented

ज्ञात्वा नामानि च एतेषाम् सर्वान् एतान् विनाशय विनष्टेषु यथा स्वैरम् गच्छ यत्र ईप्सितम् तव

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
नामानि नामन् pos=n,g=n,c=2,n=p
pos=i
एतेषाम् एतद् pos=n,g=m,c=6,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
विनाशय विनाशय् pos=v,p=2,n=s,l=lot
विनष्टेषु विनश् pos=va,g=m,c=7,n=p,f=part
यथा यथा pos=i
स्वैरम् स्वैर pos=a,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s