Original

वृषादर्भिरुवाच ।ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च ।दासीभर्तुश्च दास्याश्च मनसा नाम धारय ॥ ४२ ॥

Segmented

वृषादर्भिः उवाच ऋषीणाम् गच्छ सप्तानाम् अरुन्धत्याः तथा एव च दासी-भर्तुः च दास्याः च मनसा नाम धारय

Analysis

Word Lemma Parse
वृषादर्भिः वृषादर्भि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
गच्छ गम् pos=v,p=2,n=s,l=lot
सप्तानाम् सप्तन् pos=n,g=m,c=6,n=p
अरुन्धत्याः अरुन्धती pos=n,g=f,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
दासी दासी pos=n,comp=y
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
pos=i
दास्याः दासी pos=n,g=f,c=6,n=s
pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
नाम नामन् pos=n,g=n,c=2,n=s
धारय धारय् pos=v,p=2,n=s,l=lot