Original

सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता ।वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् ॥ ४१ ॥

Segmented

सा कृत्या कालरात्रिः इव कृताञ्जलिः उपस्थिता वृषादर्भिम् नरपतिम् किम् करोमि इति च अब्रवीत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
कृत्या कृत्या pos=n,g=f,c=1,n=s
कालरात्रिः कालरात्रि pos=n,g=f,c=1,n=s
इव इव pos=i
कृताञ्जलिः कृताञ्जलि pos=a,g=f,c=1,n=s
उपस्थिता उपस्था pos=va,g=f,c=1,n=s,f=part
वृषादर्भिम् वृषादर्भि pos=n,g=m,c=2,n=s
नरपतिम् नरपति pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan