Original

तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी ।तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ॥ ४० ॥

Segmented

तस्माद् अग्नेः समुत्तस्थौ कृत्या लोक-भयंकरा तस्या नाम वृषादर्भिः यातुधानीः इति अथ अकरोत्

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
अग्नेः अग्नि pos=n,g=m,c=5,n=s
समुत्तस्थौ समुत्था pos=v,p=3,n=s,l=lit
कृत्या कृत्या pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
भयंकरा भयंकर pos=a,g=f,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
नाम नामन् pos=n,g=n,c=2,n=s
वृषादर्भिः वृषादर्भि pos=n,g=m,c=1,n=s
यातुधानीः यातुधानी pos=n,g=f,c=1,n=s
इति इति pos=i
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan