Original

कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः ।विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ॥ ४ ॥

Segmented

कश्यपो ऽत्रिः वसिष्ठः च भरद्वाजो ऽथ गौतमः विश्वामित्रो जमदग्निः साध्वी च एव अपि अरुन्धती

Analysis

Word Lemma Parse
कश्यपो कश्यप pos=n,g=m,c=1,n=s
ऽत्रिः अत्रि pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
साध्वी साधु pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
अपि अपि pos=i
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s