Original

स गत्वाहवनीयेऽग्नौ तीव्रं नियममास्थितः ।जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः ॥ ३९ ॥

Segmented

स गत्वा आहवनीये ऽग्नौ तीव्रम् नियमम् आस्थितः जुहाव संस्कृताम् मन्त्रैः एकैकाम् आहुतिम् नृपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
आहवनीये आहवनीय pos=n,g=m,c=7,n=s
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
तीव्रम् तीव्र pos=a,g=m,c=2,n=s
नियमम् नियम pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
जुहाव हु pos=v,p=3,n=s,l=lit
संस्कृताम् संस्कृ pos=va,g=f,c=2,n=s,f=part
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
एकैकाम् एकैक pos=n,g=f,c=2,n=s
आहुतिम् आहुति pos=n,g=f,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s