Original

मन्त्रिणः ऊचुः ।उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै ।ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव ॥ ३७ ॥

Segmented

मन्त्रिणः ऊचुः उपधिम् शङ्क् ते हित्वा इमानि फलानि वै ततो अन्येन एव गच्छन्ति विदितम् ते ऽस्तु पार्थिव

Analysis

Word Lemma Parse
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
उपधिम् उपधि pos=n,g=m,c=2,n=s
शङ्क् शङ्क् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
हित्वा हा pos=vi
इमानि इदम् pos=n,g=n,c=2,n=p
फलानि फल pos=n,g=n,c=2,n=p
वै वै pos=i
ततो ततस् pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
एव एव pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s