Original

पशुसख उवाच ।यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः ।विनयार्थं सुविद्वांसमुपासेयं यथातथम् ॥ ३४ ॥

Segmented

पशुसख उवाच यद् वै धर्मे परम् न अस्ति ब्राह्मणाः तत् धनम् विदुः विनय-अर्थम् सु विद्वांसम् उपासा इयम् यथातथम्

Analysis

Word Lemma Parse
पशुसख पशुसख pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
वै वै pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
परम् पर pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
विनय विनय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सु सु pos=i
विद्वांसम् विद्वस् pos=a,g=m,c=2,n=s
उपासा उपासा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s