Original

गण्डोवाच ।उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः ।बलीयांसो दुर्बलवद्बिभेम्यहमतः परम् ॥ ३३ ॥

Segmented

गण्डा उवाच उग्राद् इतो भयाद् यस्माद् बिभ्यति इमे मे ईश्वराः बलीयांसो दुर्बल-वत् बिभेमि अहम् अतः परम्

Analysis

Word Lemma Parse
गण्डा गण्डा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उग्राद् उग्र pos=a,g=n,c=5,n=s
इतो इतस् pos=i
भयाद् भय pos=n,g=n,c=5,n=s
यस्माद् यद् pos=n,g=n,c=5,n=s
बिभ्यति भी pos=v,p=3,n=p,l=lat
इमे इदम् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
बलीयांसो बलीयस् pos=a,g=m,c=1,n=p
दुर्बल दुर्बल pos=a,comp=y
वत् वत् pos=i
बिभेमि भी pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अतः अतस् pos=i
परम् परम् pos=i