Original

अरुन्धत्युवाच ।धर्मार्थं संचयो यो वै द्रव्याणां पक्षसंमतः ।तपःसंचय एवेह विशिष्टो द्रव्यसंचयात् ॥ ३२ ॥

Segmented

अरुन्धती उवाच धर्म-अर्थम् संचयो यो वै द्रव्याणाम् पक्ष-संमतः तपः-संचयः एव इह विशिष्टो द्रव्य-संचयात्

Analysis

Word Lemma Parse
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
संचयो संचय pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
द्रव्याणाम् द्रव्य pos=n,g=n,c=6,n=p
पक्ष पक्ष pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,comp=y
संचयः संचय pos=n,g=m,c=1,n=s
एव एव pos=i
इह इह pos=i
विशिष्टो विशिष् pos=va,g=m,c=1,n=s,f=part
द्रव्य द्रव्य pos=n,comp=y
संचयात् संचय pos=n,g=m,c=5,n=s