Original

जमदग्निरुवाच ।प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् ।तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ॥ ३१ ॥

Segmented

जमदग्निः उवाच प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् तद् धनम् ब्राह्मणस्य इह लुभ्यमानस्य विस्रवेत्

Analysis

Word Lemma Parse
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिग्रहे प्रतिग्रह pos=n,g=m,c=7,n=s
संयमो संयम pos=n,g=m,c=1,n=s
वै वै pos=i
तपो तपस् pos=n,g=n,c=2,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i
तद् तद् pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
इह इह pos=i
लुभ्यमानस्य लुभ् pos=va,g=m,c=6,n=s,f=part
विस्रवेत् विस्रु pos=v,p=3,n=s,l=vidhilin