Original

विश्वामित्र उवाच ।कामं कामयमानस्य यदा कामः समृध्यते ।अथैनमपरः कामस्तृष्णा विध्यति बाणवत् ॥ ३० ॥

Segmented

विश्वामित्र उवाच कामम् कामयमानस्य यदा कामः समृध्यते अथ एनम् अपरः कामः तृष्णा विध्यति बाण-वत्

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कामम् काम pos=n,g=m,c=2,n=s
कामयमानस्य कामय् pos=va,g=m,c=6,n=s,f=part
यदा यदा pos=i
कामः काम pos=n,g=m,c=1,n=s
समृध्यते समृध् pos=v,p=3,n=s,l=lat
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अपरः अपर pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
विध्यति व्यध् pos=v,p=3,n=s,l=lat
बाण बाण pos=n,comp=y
वत् वत् pos=i