Original

गौतम उवाच ।न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत् ।समुद्रकल्पः पुरुषो न कदाचन पूर्यते ॥ २९ ॥

Segmented

गौतम उवाच न तत् लोके द्रव्यम् अस्ति यत् लोकम् प्रतिपूरयेत् समुद्र-कल्पः पुरुषो न कदाचन पूर्यते

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तत् तद् pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
प्रतिपूरयेत् प्रतिपूरय् pos=v,p=3,n=s,l=vidhilin
समुद्र समुद्र pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
pos=i
कदाचन कदाचन pos=i
पूर्यते पूरय् pos=v,p=3,n=s,l=lat