Original

भरद्वाज उवाच ।उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते ।प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥ २८ ॥

Segmented

भरद्वाज उवाच उत्पन्नस्य रुरोः शृङ्गम् वर्धमानस्य वर्धते प्रार्थना पुरुषस्य इव तस्य मात्रा न विद्यते

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्पन्नस्य उत्पद् pos=va,g=m,c=6,n=s,f=part
रुरोः रुरु pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
वर्धमानस्य वृध् pos=va,g=m,c=6,n=s,f=part
वर्धते वृध् pos=v,p=3,n=s,l=lat
प्रार्थना प्रार्थना pos=n,g=f,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इव इव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मात्रा मात्रा pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat