Original

कश्यप उवाच ।यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् ॥ २७ ॥

Segmented

कश्यप उवाच यत् पृथिव्याम् व्रीहि-यवम् हिरण्यम् पशवः स्त्रियः सर्वम् तत् न अलम् एकस्य तस्माद् विद्वान् शमम् व्रजेत्

Analysis

Word Lemma Parse
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
व्रीहि व्रीहि pos=n,comp=y
यवम् यव pos=n,g=n,c=1,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
पशवः पशु pos=n,g=m,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अलम् अलम् pos=i
एकस्य एक pos=n,g=m,c=6,n=s
तस्माद् तस्मात् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin