Original

वसिष्ठ उवाच ।शतेन निष्कं गणितं सहस्रेण च संमितम् ।यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् ॥ २६ ॥

Segmented

वसिष्ठ उवाच शतेन निष्कम् गणितम् सहस्रेण च संमितम् यथा बहु प्रतीच्छन् हि पापिष्ठाम् लभते गतिम्

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शतेन शत pos=n,g=n,c=3,n=s
निष्कम् निष्क pos=n,g=n,c=1,n=s
गणितम् गणय् pos=va,g=n,c=1,n=s,f=part
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
pos=i
संमितम् संमा pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
बहु बहु pos=a,g=n,c=2,n=s
प्रतीच्छन् प्रतीष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
पापिष्ठाम् पापिष्ठ pos=a,g=f,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
गतिम् गति pos=n,g=f,c=2,n=s