Original

इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम् ।अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना ॥ २५ ॥

Segmented

इह हि एतत् उपादत्तम् प्रेत्य स्यात् कटुक-उदयम् अ प्रतिग्रह् एव एतत् प्रेत्य च इह सुख-ईप्सुना

Analysis

Word Lemma Parse
इह इह pos=i
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उपादत्तम् उपादा pos=va,g=n,c=1,n=s,f=part
प्रेत्य प्रे pos=vi
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कटुक कटुक pos=a,comp=y
उदयम् उदय pos=n,g=n,c=1,n=s
pos=i
प्रतिग्रह् प्रतिग्रह् pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
सुख सुख pos=n,comp=y
ईप्सुना ईप्सु pos=a,g=m,c=3,n=s