Original

गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत् ।न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः ।हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः ॥ २४ ॥

Segmented

गुरूणि इति विदित्वा अथ न गृह्या अत्रिः अब्रवीत् न स्म हे मूढ-विज्ञानाः न स्म हे मन्द-बुद्धयः हैमानि इमानि जानीमः प्रतिबुद्धाः स्म जागृमः

Analysis

Word Lemma Parse
गुरूणि गुरु pos=a,g=n,c=1,n=p
इति इति pos=i
विदित्वा विद् pos=vi
अथ अथ pos=i
pos=i
गृह्या ग्रह् pos=va,g=n,c=2,n=p,f=krtya
अत्रिः अत्रि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
स्म स्म pos=i
हे हे pos=i
मूढ मुह् pos=va,comp=y,f=part
विज्ञानाः विज्ञान pos=n,g=m,c=1,n=p
pos=i
स्म स्म pos=i
हे हे pos=i
मन्द मन्द pos=a,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
हैमानि हैम pos=a,g=n,c=2,n=p
इमानि इदम् pos=n,g=n,c=2,n=p
जानीमः ज्ञा pos=v,p=1,n=p,l=lat
प्रतिबुद्धाः प्रतिबुध् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
जागृमः जागृ pos=v,p=1,n=p,l=lat