Original

ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः ।प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः ॥ २२ ॥

Segmented

ततः प्रचोदिता राज्ञा वनम् गत्वा अस्य मन्त्रिणः प्रचीय उदुम्बरानि स्म दानम् दातुम् प्रचक्रमुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रचोदिता प्रचोदय् pos=va,g=m,c=1,n=p,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
वनम् वन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
प्रचीय प्रचि pos=vi
उदुम्बरानि उदुम्बर pos=n,g=n,c=2,n=p
स्म स्म pos=i
दानम् दान pos=n,g=n,c=2,n=s
दातुम् दा pos=vi
प्रचक्रमुः प्रक्रम् pos=v,p=3,n=p,l=lit