Original

अपक्वमेव तन्मांसमभूत्तेषां च धीमताम् ।अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः ॥ २१ ॥

Segmented

अपक्वम् एव तत् मांसम् अभूत् तेषाम् च धीमताम् अथ हित्वा ययुः सर्वे वनम् आहार-काङ्क्षिणः

Analysis

Word Lemma Parse
अपक्वम् अपक्व pos=a,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
धीमताम् धीमत् pos=a,g=m,c=6,n=p
अथ अथ pos=i
हित्वा हा pos=vi
ययुः या pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
आहार आहार pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p