Original

कुशलं सह दानेन राजन्नस्तु सदा तव ।अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः ॥ २० ॥

Segmented

कुशलम् सह दानेन राजन्न् अस्तु सदा तव अर्थिभ्यो दीयताम् सर्वम् इति उक्त्वा ते ततो ययुः

Analysis

Word Lemma Parse
कुशलम् कुशल pos=n,g=n,c=1,n=s
सह सह pos=i
दानेन दान pos=n,g=n,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
सदा सदा pos=i
तव त्वद् pos=n,g=,c=6,n=s
अर्थिभ्यो अर्थिन् pos=a,g=m,c=4,n=p
दीयताम् दा pos=v,p=3,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
ते तद् pos=n,g=m,c=1,n=p
ततो ततस् pos=i
ययुः या pos=v,p=3,n=p,l=lit