Original

भीष्म उवाच ।साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः ।गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ॥ २ ॥

Segmented

भीष्म उवाच साधोः यः प्रतिगृह्णीयात् तथा एव अ साधोः द्विजः गुणवति अल्प-दोषः स्यात् निर्गुणे तु निमज्जति

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
साधोः साधु pos=a,g=m,c=5,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रतिगृह्णीयात् प्रतिग्रह् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
एव एव pos=i
pos=i
साधोः साधु pos=n,g=m,c=5,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
गुणवति गुणवत् pos=a,g=m,c=7,n=s
अल्प अल्प pos=a,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
निर्गुणे निर्गुण pos=a,g=m,c=7,n=s
तु तु pos=i
निमज्जति निमज्ज् pos=v,p=3,n=s,l=lat