Original

अह्नापीह तपो जातु ब्राह्मणस्योपजायते ।तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ॥ १९ ॥

Segmented

अह्ना अपि इह तपो जातु ब्राह्मणस्य उपजायते तद् दाव इव निर्दह्यात् प्राप्तो राज-प्रतिग्रहः

Analysis

Word Lemma Parse
अह्ना अहर् pos=n,g=n,c=3,n=s
अपि अपि pos=i
इह इह pos=i
तपो तपस् pos=n,g=n,c=1,n=s
जातु जातु pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
उपजायते उपजन् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
दाव दाव pos=n,g=m,c=1,n=s
इव इव pos=i
निर्दह्यात् निर्दह् pos=v,p=3,n=s,l=vidhilin
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
प्रतिग्रहः प्रतिग्रह pos=n,g=m,c=1,n=s