Original

क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम् ।अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ॥ १८ ॥

Segmented

क्षत्रम् हि दैवतम् इव ब्राह्मणम् समुपाश्रितम् अमलो हि एष तपसा प्रीतः प्रीणाति देवताः

Analysis

Word Lemma Parse
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
हि हि pos=i
दैवतम् दैवत pos=n,g=n,c=1,n=s
इव इव pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
समुपाश्रितम् समुपाश्रि pos=va,g=n,c=1,n=s,f=part
अमलो अमल pos=a,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रीणाति प्री pos=v,p=3,n=s,l=lat
देवताः देवता pos=n,g=f,c=2,n=p