Original

ऋषय ऊचुः ।राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः ।तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ॥ १७ ॥

Segmented

ऋषय ऊचुः राजन् प्रतिग्रहो राज्ञो मधु-आस्वादः विष-उपमः तत् जानन् कस्मात् त्वम् कुरुषे नः प्रलोभनम्

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
प्रतिग्रहो प्रतिग्रह pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
मधु मधु pos=n,comp=y
आस्वादः आस्वाद pos=n,g=m,c=1,n=s
विष विष pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
कस्मात् कस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरुषे कृ pos=v,p=2,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
प्रलोभनम् प्रलोभन pos=n,g=n,c=2,n=s