Original

कुलंभराननडुहः शतंशतान्धुर्याञ्शुभान्सर्वशोऽहं ददानि ।पृथ्वीवाहान्पीवरांश्चैव तावदग्र्या गृष्ट्यो धेनवः सुव्रताश्च ॥ १५ ॥

Segmented

कुलंभरान् अनडुहः शतंशतान् धुर्यान् शुभान् सर्वशो ऽहम् ददानि पृथ्वी-वाहान् पीवरान् च एव तावद् अग्र्या गृष्ट्यो धेनवः सुव्रत च

Analysis

Word Lemma Parse
कुलंभरान् कुलम्भर pos=a,g=m,c=2,n=p
अनडुहः अनडुह् pos=n,g=,c=2,n=p
शतंशतान् शतंशत pos=a,g=m,c=2,n=p
धुर्यान् धुर्य pos=n,g=m,c=2,n=p
शुभान् शुभ pos=a,g=m,c=2,n=p
सर्वशो सर्वशस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
ददानि दा pos=v,p=1,n=s,l=lot
पृथ्वी पृथ्वी pos=n,comp=y
वाहान् वाह pos=n,g=m,c=2,n=p
पीवरान् पीवर pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
तावद् तावत् pos=i
अग्र्या अग्र्य pos=a,g=f,c=1,n=p
गृष्ट्यो गृष्टि pos=n,g=f,c=1,n=p
धेनवः धेनु pos=n,g=f,c=1,n=p
सुव्रत सुव्रत pos=a,g=f,c=1,n=p
pos=i