Original

प्रियो हि मे ब्राह्मणो याचमानो दद्यामहं वोऽश्वतरीसहस्रम् ।एकैकशः सवृषाः संप्रसूताः सर्वेषां वै शीघ्रगाः श्वेतलोमाः ॥ १४ ॥

Segmented

प्रियो हि मे ब्राह्मणो याचमानो दद्याम् अहम् वो अश्वतरी-सहस्रम् एकैकशः स वृषाः सम्प्रसूताः सर्वेषाम् वै शीघ्र-गाः श्वेत-लोमाः

Analysis

Word Lemma Parse
प्रियो प्रिय pos=a,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
याचमानो याच् pos=va,g=m,c=1,n=s,f=part
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
अश्वतरी अश्वतरी pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
एकैकशः एकैकशस् pos=i
pos=i
वृषाः वृष pos=n,g=m,c=1,n=p
सम्प्रसूताः सम्प्रसू pos=va,g=m,c=1,n=p,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
वै वै pos=i
शीघ्र शीघ्र pos=a,comp=y
गाः pos=a,g=m,c=1,n=p
श्वेत श्वेत pos=a,comp=y
लोमाः लोम pos=n,g=m,c=1,n=p