Original

अटमानोऽथ तान्मार्गे पचमानान्महीपतिः ।राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ॥ १२ ॥

Segmented

अटमानो ऽथ तान् मार्गे पच् महीपतिः राजा शैब्यो वृषादर्भिः क्लिश्यमानान् ददर्श ह

Analysis

Word Lemma Parse
अटमानो अट् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
मार्गे मार्ग pos=n,g=m,c=7,n=s
पच् पच् pos=va,g=m,c=2,n=p,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शैब्यो शैब्य pos=n,g=m,c=1,n=s
वृषादर्भिः वृषादर्भि pos=n,g=m,c=1,n=s
क्लिश्यमानान् क्लिश् pos=va,g=m,c=2,n=p,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i