Original

याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः ।अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत ॥ १० ॥

Segmented

याज्य-आत्मजम् अथो दृष्ट्वा गतासुम् ऋषि-सत्तमाः अपचन्त तदा स्थाल्याम् क्षुध्-आर्ताः किल भारत

Analysis

Word Lemma Parse
याज्य याज्य pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
अथो अथो pos=i
दृष्ट्वा दृश् pos=vi
गतासुम् गतासु pos=a,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
अपचन्त पच् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
स्थाल्याम् स्थाली pos=n,g=f,c=7,n=s
क्षुध् क्षुध् pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
किल किल pos=i
भारत भारत pos=n,g=m,c=8,n=s