Original

पित्रा विवदमानश्च यस्य चोपपतिर्गृहे ।अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ॥ ८ ॥

Segmented

पित्रा विवदमानः च यस्य च उपपतिः गृहे अभिशस्तः तथा स्तेनः शिल्पम् यः च उपजीवति

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
विवदमानः विवद् pos=va,g=m,c=1,n=s,f=part
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
उपपतिः उपपति pos=n,g=m,c=1,n=s
गृहे गृह pos=n,g=n,c=7,n=s
अभिशस्तः अभिशंस् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
स्तेनः स्तेन pos=n,g=m,c=1,n=s
शिल्पम् शिल्प pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
उपजीवति उपजीव् pos=v,p=3,n=s,l=lat