Original

कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः ।ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी ॥ ६ ॥

Segmented

कितवो भ्रूण-हा यक्ष्मी पशुपालो निराकृतिः ग्राम-प्रेष्यः वार्धुषिको गायनः सर्व-विक्रयी

Analysis

Word Lemma Parse
कितवो कितव pos=n,g=m,c=1,n=s
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
यक्ष्मी यक्ष्मिन् pos=a,g=m,c=1,n=s
पशुपालो पशुपाल pos=n,g=m,c=1,n=s
निराकृतिः निराकृति pos=n,g=m,c=1,n=s
ग्राम ग्राम pos=n,comp=y
प्रेष्यः प्रेष्य pos=n,g=m,c=1,n=s
वार्धुषिको वार्द्धुषिक pos=n,g=m,c=1,n=s
गायनः गायन pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
विक्रयी विक्रयिन् pos=a,g=m,c=1,n=s