Original

एषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः ।अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु ॥ ५ ॥

Segmented

एषाम् अन्ये पङ्क्ति-दूषाः तथा अन्ये पङ्क्ति-पावनाः अ पाङ्क्तेयाः तु ये राजन् कीर्तयिष्यामि तान् शृणु

Analysis

Word Lemma Parse
एषाम् इदम् pos=n,g=m,c=6,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
पङ्क्ति पङ्क्ति pos=n,comp=y
दूषाः दूष pos=a,g=m,c=1,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पङ्क्ति पङ्क्ति pos=n,comp=y
पावनाः पावन pos=a,g=m,c=1,n=p
pos=i
पाङ्क्तेयाः पाङ्क्तेय pos=a,g=m,c=1,n=p
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot